परि + नद् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यणदिष्यत
पर्यणदिष्येताम्
पर्यणदिष्यन्त
मध्यम
पर्यणदिष्यथाः
पर्यणदिष्येथाम्
पर्यणदिष्यध्वम्
उत्तम
पर्यणदिष्ये
पर्यणदिष्यावहि
पर्यणदिष्यामहि