परि + नद् धातुरूपाणि

णदँ अव्यक्ते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदति
परिणदतः
परिणदन्ति
मध्यम
परिणदसि
परिणदथः
परिणदथ
उत्तम
परिणदामि
परिणदावः
परिणदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणनाद
परिणेदतुः
परिणेदुः
मध्यम
परिणेदिथ
परिणेदथुः
परिणेद
उत्तम
परिणनद / परिणनाद
परिणेदिव
परिणेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदिता
परिणदितारौ
परिणदितारः
मध्यम
परिणदितासि
परिणदितास्थः
परिणदितास्थ
उत्तम
परिणदितास्मि
परिणदितास्वः
परिणदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदिष्यति
परिणदिष्यतः
परिणदिष्यन्ति
मध्यम
परिणदिष्यसि
परिणदिष्यथः
परिणदिष्यथ
उत्तम
परिणदिष्यामि
परिणदिष्यावः
परिणदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदतात् / परिणदताद् / परिणदतु
परिणदताम्
परिणदन्तु
मध्यम
परिणदतात् / परिणदताद् / परिणद
परिणदतम्
परिणदत
उत्तम
परिणदानि
परिणदाव
परिणदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यणदत् / पर्यणदद्
पर्यणदताम्
पर्यणदन्
मध्यम
पर्यणदः
पर्यणदतम्
पर्यणदत
उत्तम
पर्यणदम्
पर्यणदाव
पर्यणदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिणदेत् / परिणदेद्
परिणदेताम्
परिणदेयुः
मध्यम
परिणदेः
परिणदेतम्
परिणदेत
उत्तम
परिणदेयम्
परिणदेव
परिणदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिणद्यात् / परिणद्याद्
परिणद्यास्ताम्
परिणद्यासुः
मध्यम
परिणद्याः
परिणद्यास्तम्
परिणद्यास्त
उत्तम
परिणद्यासम्
परिणद्यास्व
परिणद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यणादीत् / पर्यणादीद् / पर्यणदीत् / पर्यणदीद्
पर्यणादिष्टाम् / पर्यणदिष्टाम्
पर्यणादिषुः / पर्यणदिषुः
मध्यम
पर्यणादीः / पर्यणदीः
पर्यणादिष्टम् / पर्यणदिष्टम्
पर्यणादिष्ट / पर्यणदिष्ट
उत्तम
पर्यणादिषम् / पर्यणदिषम्
पर्यणादिष्व / पर्यणदिष्व
पर्यणादिष्म / पर्यणदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यणदिष्यत् / पर्यणदिष्यद्
पर्यणदिष्यताम्
पर्यणदिष्यन्
मध्यम
पर्यणदिष्यः
पर्यणदिष्यतम्
पर्यणदिष्यत
उत्तम
पर्यणदिष्यम्
पर्यणदिष्याव
पर्यणदिष्याम