परि + नद् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिणदतात् / परिणदताद् / परिणदतु
परिणदताम्
परिणदन्तु
मध्यम
परिणदतात् / परिणदताद् / परिणद
परिणदतम्
परिणदत
उत्तम
परिणदानि
परिणदाव
परिणदाम