परि + नद् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यणदिष्यत् / पर्यणदिष्यद्
पर्यणदिष्यताम्
पर्यणदिष्यन्
मध्यम
पर्यणदिष्यः
पर्यणदिष्यतम्
पर्यणदिष्यत
उत्तम
पर्यणदिष्यम्
पर्यणदिष्याव
पर्यणदिष्याम