परि + नद् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिणदिता
परिणदितारौ
परिणदितारः
मध्यम
परिणदितासि
परिणदितास्थः
परिणदितास्थ
उत्तम
परिणदितास्मि
परिणदितास्वः
परिणदितास्मः