परि + नद् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यणादीत् / पर्यणादीद् / पर्यणदीत् / पर्यणदीद्
पर्यणादिष्टाम् / पर्यणदिष्टाम्
पर्यणादिषुः / पर्यणदिषुः
मध्यम
पर्यणादीः / पर्यणदीः
पर्यणादिष्टम् / पर्यणदिष्टम्
पर्यणादिष्ट / पर्यणदिष्ट
उत्तम
पर्यणादिषम् / पर्यणदिषम्
पर्यणादिष्व / पर्यणदिष्व
पर्यणादिष्म / पर्यणदिष्म