परि + नद् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिणद्यात् / परिणद्याद्
परिणद्यास्ताम्
परिणद्यासुः
मध्यम
परिणद्याः
परिणद्यास्तम्
परिणद्यास्त
उत्तम
परिणद्यासम्
परिणद्यास्व
परिणद्यास्म