परि + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यदङ्घिष्यत् / पर्यदङ्घिष्यद्
पर्यदङ्घिष्यताम्
पर्यदङ्घिष्यन्
मध्यम
पर्यदङ्घिष्यः
पर्यदङ्घिष्यतम्
पर्यदङ्घिष्यत
उत्तम
पर्यदङ्घिष्यम्
पर्यदङ्घिष्याव
पर्यदङ्घिष्याम