परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परित्रन्द्यताम्
परित्रन्द्येताम्
परित्रन्द्यन्ताम्
मध्यम
परित्रन्द्यस्व
परित्रन्द्येथाम्
परित्रन्द्यध्वम्
उत्तम
परित्रन्द्यै
परित्रन्द्यावहै
परित्रन्द्यामहै