परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परित्रन्दिता
परित्रन्दितारौ
परित्रन्दितारः
मध्यम
परित्रन्दितासे
परित्रन्दितासाथे
परित्रन्दिताध्वे
उत्तम
परित्रन्दिताहे
परित्रन्दितास्वहे
परित्रन्दितास्महे