परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परित्रन्दिषीष्ट
परित्रन्दिषीयास्ताम्
परित्रन्दिषीरन्
मध्यम
परित्रन्दिषीष्ठाः
परित्रन्दिषीयास्थाम्
परित्रन्दिषीध्वम्
उत्तम
परित्रन्दिषीय
परित्रन्दिषीवहि
परित्रन्दिषीमहि