परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दति
परित्रन्दतः
परित्रन्दन्ति
मध्यम
परित्रन्दसि
परित्रन्दथः
परित्रन्दथ
उत्तम
परित्रन्दामि
परित्रन्दावः
परित्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परितत्रन्द
परितत्रन्दतुः
परितत्रन्दुः
मध्यम
परितत्रन्दिथ
परितत्रन्दथुः
परितत्रन्द
उत्तम
परितत्रन्द
परितत्रन्दिव
परितत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दिता
परित्रन्दितारौ
परित्रन्दितारः
मध्यम
परित्रन्दितासि
परित्रन्दितास्थः
परित्रन्दितास्थ
उत्तम
परित्रन्दितास्मि
परित्रन्दितास्वः
परित्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दिष्यति
परित्रन्दिष्यतः
परित्रन्दिष्यन्ति
मध्यम
परित्रन्दिष्यसि
परित्रन्दिष्यथः
परित्रन्दिष्यथ
उत्तम
परित्रन्दिष्यामि
परित्रन्दिष्यावः
परित्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्दतात् / परित्रन्दताद् / परित्रन्दतु
परित्रन्दताम्
परित्रन्दन्तु
मध्यम
परित्रन्दतात् / परित्रन्दताद् / परित्रन्द
परित्रन्दतम्
परित्रन्दत
उत्तम
परित्रन्दानि
परित्रन्दाव
परित्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दत् / पर्यत्रन्दद्
पर्यत्रन्दताम्
पर्यत्रन्दन्
मध्यम
पर्यत्रन्दः
पर्यत्रन्दतम्
पर्यत्रन्दत
उत्तम
पर्यत्रन्दम्
पर्यत्रन्दाव
पर्यत्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्देत् / परित्रन्देद्
परित्रन्देताम्
परित्रन्देयुः
मध्यम
परित्रन्देः
परित्रन्देतम्
परित्रन्देत
उत्तम
परित्रन्देयम्
परित्रन्देव
परित्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परित्रन्द्यात् / परित्रन्द्याद्
परित्रन्द्यास्ताम्
परित्रन्द्यासुः
मध्यम
परित्रन्द्याः
परित्रन्द्यास्तम्
परित्रन्द्यास्त
उत्तम
परित्रन्द्यासम्
परित्रन्द्यास्व
परित्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दीत् / पर्यत्रन्दीद्
पर्यत्रन्दिष्टाम्
पर्यत्रन्दिषुः
मध्यम
पर्यत्रन्दीः
पर्यत्रन्दिष्टम्
पर्यत्रन्दिष्ट
उत्तम
पर्यत्रन्दिषम्
पर्यत्रन्दिष्व
पर्यत्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दिष्यत् / पर्यत्रन्दिष्यद्
पर्यत्रन्दिष्यताम्
पर्यत्रन्दिष्यन्
मध्यम
पर्यत्रन्दिष्यः
पर्यत्रन्दिष्यतम्
पर्यत्रन्दिष्यत
उत्तम
पर्यत्रन्दिष्यम्
पर्यत्रन्दिष्याव
पर्यत्रन्दिष्याम