परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दीत् / पर्यत्रन्दीद्
पर्यत्रन्दिष्टाम्
पर्यत्रन्दिषुः
मध्यम
पर्यत्रन्दीः
पर्यत्रन्दिष्टम्
पर्यत्रन्दिष्ट
उत्तम
पर्यत्रन्दिषम्
पर्यत्रन्दिष्व
पर्यत्रन्दिष्म