परि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यत्रन्दत् / पर्यत्रन्दद्
पर्यत्रन्दताम्
पर्यत्रन्दन्
मध्यम
पर्यत्रन्दः
पर्यत्रन्दतम्
पर्यत्रन्दत
उत्तम
पर्यत्रन्दम्
पर्यत्रन्दाव
पर्यत्रन्दाम