परि + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितीकिष्यते
परितीकिष्येते
परितीकिष्यन्ते
मध्यम
परितीकिष्यसे
परितीकिष्येथे
परितीकिष्यध्वे
उत्तम
परितीकिष्ये
परितीकिष्यावहे
परितीकिष्यामहे