परि + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितीकिषीष्ट
परितीकिषीयास्ताम्
परितीकिषीरन्
मध्यम
परितीकिषीष्ठाः
परितीकिषीयास्थाम्
परितीकिषीध्वम्
उत्तम
परितीकिषीय
परितीकिषीवहि
परितीकिषीमहि