परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्क्येत
परितङ्क्येयाताम्
परितङ्क्येरन्
मध्यम
परितङ्क्येथाः
परितङ्क्येयाथाम्
परितङ्क्येध्वम्
उत्तम
परितङ्क्येय
परितङ्क्येवहि
परितङ्क्येमहि