परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्किता
परितङ्कितारौ
परितङ्कितारः
मध्यम
परितङ्कितासे
परितङ्कितासाथे
परितङ्किताध्वे
उत्तम
परितङ्किताहे
परितङ्कितास्वहे
परितङ्कितास्महे