परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्क्यते
परितङ्क्येते
परितङ्क्यन्ते
मध्यम
परितङ्क्यसे
परितङ्क्येथे
परितङ्क्यध्वे
उत्तम
परितङ्क्ये
परितङ्क्यावहे
परितङ्क्यामहे