परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्किषीष्ट
परितङ्किषीयास्ताम्
परितङ्किषीरन्
मध्यम
परितङ्किषीष्ठाः
परितङ्किषीयास्थाम्
परितङ्किषीध्वम्
उत्तम
परितङ्किषीय
परितङ्किषीवहि
परितङ्किषीमहि