परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्कति
परितङ्कतः
परितङ्कन्ति
मध्यम
परितङ्कसि
परितङ्कथः
परितङ्कथ
उत्तम
परितङ्कामि
परितङ्कावः
परितङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिततङ्क
परिततङ्कतुः
परिततङ्कुः
मध्यम
परिततङ्किथ
परिततङ्कथुः
परिततङ्क
उत्तम
परिततङ्क
परिततङ्किव
परिततङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्किता
परितङ्कितारौ
परितङ्कितारः
मध्यम
परितङ्कितासि
परितङ्कितास्थः
परितङ्कितास्थ
उत्तम
परितङ्कितास्मि
परितङ्कितास्वः
परितङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्किष्यति
परितङ्किष्यतः
परितङ्किष्यन्ति
मध्यम
परितङ्किष्यसि
परितङ्किष्यथः
परितङ्किष्यथ
उत्तम
परितङ्किष्यामि
परितङ्किष्यावः
परितङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्कतात् / परितङ्कताद् / परितङ्कतु
परितङ्कताम्
परितङ्कन्तु
मध्यम
परितङ्कतात् / परितङ्कताद् / परितङ्क
परितङ्कतम्
परितङ्कत
उत्तम
परितङ्कानि
परितङ्काव
परितङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतङ्कत् / पर्यतङ्कद्
पर्यतङ्कताम्
पर्यतङ्कन्
मध्यम
पर्यतङ्कः
पर्यतङ्कतम्
पर्यतङ्कत
उत्तम
पर्यतङ्कम्
पर्यतङ्काव
पर्यतङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्केत् / परितङ्केद्
परितङ्केताम्
परितङ्केयुः
मध्यम
परितङ्केः
परितङ्केतम्
परितङ्केत
उत्तम
परितङ्केयम्
परितङ्केव
परितङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परितङ्क्यात् / परितङ्क्याद्
परितङ्क्यास्ताम्
परितङ्क्यासुः
मध्यम
परितङ्क्याः
परितङ्क्यास्तम्
परितङ्क्यास्त
उत्तम
परितङ्क्यासम्
परितङ्क्यास्व
परितङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतङ्कीत् / पर्यतङ्कीद्
पर्यतङ्किष्टाम्
पर्यतङ्किषुः
मध्यम
पर्यतङ्कीः
पर्यतङ्किष्टम्
पर्यतङ्किष्ट
उत्तम
पर्यतङ्किषम्
पर्यतङ्किष्व
पर्यतङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यतङ्किष्यत् / पर्यतङ्किष्यद्
पर्यतङ्किष्यताम्
पर्यतङ्किष्यन्
मध्यम
पर्यतङ्किष्यः
पर्यतङ्किष्यतम्
पर्यतङ्किष्यत
उत्तम
पर्यतङ्किष्यम्
पर्यतङ्किष्याव
पर्यतङ्किष्याम