परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्केत् / परितङ्केद्
परितङ्केताम्
परितङ्केयुः
मध्यम
परितङ्केः
परितङ्केतम्
परितङ्केत
उत्तम
परितङ्केयम्
परितङ्केव
परितङ्केम