परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्कतात् / परितङ्कताद् / परितङ्कतु
परितङ्कताम्
परितङ्कन्तु
मध्यम
परितङ्कतात् / परितङ्कताद् / परितङ्क
परितङ्कतम्
परितङ्कत
उत्तम
परितङ्कानि
परितङ्काव
परितङ्काम