परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्किष्यति
परितङ्किष्यतः
परितङ्किष्यन्ति
मध्यम
परितङ्किष्यसि
परितङ्किष्यथः
परितङ्किष्यथ
उत्तम
परितङ्किष्यामि
परितङ्किष्यावः
परितङ्किष्यामः