परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परितङ्किता
परितङ्कितारौ
परितङ्कितारः
मध्यम
परितङ्कितासि
परितङ्कितास्थः
परितङ्कितास्थ
उत्तम
परितङ्कितास्मि
परितङ्कितास्वः
परितङ्कितास्मः