परि + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यतङ्कत् / पर्यतङ्कद्
पर्यतङ्कताम्
पर्यतङ्कन्
मध्यम
पर्यतङ्कः
पर्यतङ्कतम्
पर्यतङ्कत
उत्तम
पर्यतङ्कम्
पर्यतङ्काव
पर्यतङ्काम