परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिटीक्येत
परिटीक्येयाताम्
परिटीक्येरन्
मध्यम
परिटीक्येथाः
परिटीक्येयाथाम्
परिटीक्येध्वम्
उत्तम
परिटीक्येय
परिटीक्येवहि
परिटीक्येमहि