परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यटीकिष्यत
पर्यटीकिष्येताम्
पर्यटीकिष्यन्त
मध्यम
पर्यटीकिष्यथाः
पर्यटीकिष्येथाम्
पर्यटीकिष्यध्वम्
उत्तम
पर्यटीकिष्ये
पर्यटीकिष्यावहि
पर्यटीकिष्यामहि