परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यटीक्यत
पर्यटीक्येताम्
पर्यटीक्यन्त
मध्यम
पर्यटीक्यथाः
पर्यटीक्येथाम्
पर्यटीक्यध्वम्
उत्तम
पर्यटीक्ये
पर्यटीक्यावहि
पर्यटीक्यामहि