परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिटीकिषीष्ट
परिटीकिषीयास्ताम्
परिटीकिषीरन्
मध्यम
परिटीकिषीष्ठाः
परिटीकिषीयास्थाम्
परिटीकिषीध्वम्
उत्तम
परिटीकिषीय
परिटीकिषीवहि
परिटीकिषीमहि