परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परिटीकिता
परिटीकितारौ
परिटीकितारः
मध्यम
परिटीकितासे
परिटीकितासाथे
परिटीकिताध्वे
उत्तम
परिटीकिताहे
परिटीकितास्वहे
परिटीकितास्महे