परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यटीकिष्ट
पर्यटीकिषाताम्
पर्यटीकिषत
मध्यम
पर्यटीकिष्ठाः
पर्यटीकिषाथाम्
पर्यटीकिढ्वम्
उत्तम
पर्यटीकिषि
पर्यटीकिष्वहि
पर्यटीकिष्महि