परि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यटीकत
पर्यटीकेताम्
पर्यटीकन्त
मध्यम
पर्यटीकथाः
पर्यटीकेथाम्
पर्यटीकध्वम्
उत्तम
पर्यटीके
पर्यटीकावहि
पर्यटीकामहि