परि + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पर्यकत्थ्यत
पर्यकत्थ्येताम्
पर्यकत्थ्यन्त
मध्यम
पर्यकत्थ्यथाः
पर्यकत्थ्येथाम्
पर्यकत्थ्यध्वम्
उत्तम
पर्यकत्थ्ये
पर्यकत्थ्यावहि
पर्यकत्थ्यामहि