परि + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परिकत्थते
परिकत्थेते
परिकत्थन्ते
मध्यम
परिकत्थसे
परिकत्थेथे
परिकत्थध्वे
उत्तम
परिकत्थे
परिकत्थावहे
परिकत्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
परिचकत्थे
परिचकत्थाते
परिचकत्थिरे
मध्यम
परिचकत्थिषे
परिचकत्थाथे
परिचकत्थिध्वे
उत्तम
परिचकत्थे
परिचकत्थिवहे
परिचकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परिकत्थिता
परिकत्थितारौ
परिकत्थितारः
मध्यम
परिकत्थितासे
परिकत्थितासाथे
परिकत्थिताध्वे
उत्तम
परिकत्थिताहे
परिकत्थितास्वहे
परिकत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परिकत्थिष्यते
परिकत्थिष्येते
परिकत्थिष्यन्ते
मध्यम
परिकत्थिष्यसे
परिकत्थिष्येथे
परिकत्थिष्यध्वे
उत्तम
परिकत्थिष्ये
परिकत्थिष्यावहे
परिकत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परिकत्थताम्
परिकत्थेताम्
परिकत्थन्ताम्
मध्यम
परिकत्थस्व
परिकत्थेथाम्
परिकत्थध्वम्
उत्तम
परिकत्थै
परिकत्थावहै
परिकत्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यकत्थत
पर्यकत्थेताम्
पर्यकत्थन्त
मध्यम
पर्यकत्थथाः
पर्यकत्थेथाम्
पर्यकत्थध्वम्
उत्तम
पर्यकत्थे
पर्यकत्थावहि
पर्यकत्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिकत्थेत
परिकत्थेयाताम्
परिकत्थेरन्
मध्यम
परिकत्थेथाः
परिकत्थेयाथाम्
परिकत्थेध्वम्
उत्तम
परिकत्थेय
परिकत्थेवहि
परिकत्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परिकत्थिषीष्ट
परिकत्थिषीयास्ताम्
परिकत्थिषीरन्
मध्यम
परिकत्थिषीष्ठाः
परिकत्थिषीयास्थाम्
परिकत्थिषीध्वम्
उत्तम
परिकत्थिषीय
परिकत्थिषीवहि
परिकत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यकत्थिष्ट
पर्यकत्थिषाताम्
पर्यकत्थिषत
मध्यम
पर्यकत्थिष्ठाः
पर्यकत्थिषाथाम्
पर्यकत्थिढ्वम्
उत्तम
पर्यकत्थिषि
पर्यकत्थिष्वहि
पर्यकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्यकत्थिष्यत
पर्यकत्थिष्येताम्
पर्यकत्थिष्यन्त
मध्यम
पर्यकत्थिष्यथाः
पर्यकत्थिष्येथाम्
पर्यकत्थिष्यध्वम्
उत्तम
पर्यकत्थिष्ये
पर्यकत्थिष्यावहि
पर्यकत्थिष्यामहि