परा + वन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परावन्देत
परावन्देयाताम्
परावन्देरन्
मध्यम
परावन्देथाः
परावन्देयाथाम्
परावन्देध्वम्
उत्तम
परावन्देय
परावन्देवहि
परावन्देमहि