परा + वन्द् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परावन्दिष्यत
परावन्दिष्येताम्
परावन्दिष्यन्त
मध्यम
परावन्दिष्यथाः
परावन्दिष्येथाम्
परावन्दिष्यध्वम्
उत्तम
परावन्दिष्ये
परावन्दिष्यावहि
परावन्दिष्यामहि