परा + वन्द् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परावन्दिता
परावन्दितारौ
परावन्दितारः
मध्यम
परावन्दितासे
परावन्दितासाथे
परावन्दिताध्वे
उत्तम
परावन्दिताहे
परावन्दितास्वहे
परावन्दितास्महे