परा + वन्द् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परावन्दिषीष्ट
परावन्दिषीयास्ताम्
परावन्दिषीरन्
मध्यम
परावन्दिषीष्ठाः
परावन्दिषीयास्थाम्
परावन्दिषीध्वम्
उत्तम
परावन्दिषीय
परावन्दिषीवहि
परावन्दिषीमहि