परा + वङ्ख् धातुरूपाणि - वखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खति
परावङ्खतः
परावङ्खन्ति
मध्यम
परावङ्खसि
परावङ्खथः
परावङ्खथ
उत्तम
परावङ्खामि
परावङ्खावः
परावङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराववङ्ख
पराववङ्खतुः
पराववङ्खुः
मध्यम
पराववङ्खिथ
पराववङ्खथुः
पराववङ्ख
उत्तम
पराववङ्ख
पराववङ्खिव
पराववङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिता
परावङ्खितारौ
परावङ्खितारः
मध्यम
परावङ्खितासि
परावङ्खितास्थः
परावङ्खितास्थ
उत्तम
परावङ्खितास्मि
परावङ्खितास्वः
परावङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिष्यति
परावङ्खिष्यतः
परावङ्खिष्यन्ति
मध्यम
परावङ्खिष्यसि
परावङ्खिष्यथः
परावङ्खिष्यथ
उत्तम
परावङ्खिष्यामि
परावङ्खिष्यावः
परावङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खतात् / परावङ्खताद् / परावङ्खतु
परावङ्खताम्
परावङ्खन्तु
मध्यम
परावङ्खतात् / परावङ्खताद् / परावङ्ख
परावङ्खतम्
परावङ्खत
उत्तम
परावङ्खाणि
परावङ्खाव
परावङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खत् / परावङ्खद्
परावङ्खताम्
परावङ्खन्
मध्यम
परावङ्खः
परावङ्खतम्
परावङ्खत
उत्तम
परावङ्खम्
परावङ्खाव
परावङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खेत् / परावङ्खेद्
परावङ्खेताम्
परावङ्खेयुः
मध्यम
परावङ्खेः
परावङ्खेतम्
परावङ्खेत
उत्तम
परावङ्खेयम्
परावङ्खेव
परावङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्ख्यात् / परावङ्ख्याद्
परावङ्ख्यास्ताम्
परावङ्ख्यासुः
मध्यम
परावङ्ख्याः
परावङ्ख्यास्तम्
परावङ्ख्यास्त
उत्तम
परावङ्ख्यासम्
परावङ्ख्यास्व
परावङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खीत् / परावङ्खीद्
परावङ्खिष्टाम्
परावङ्खिषुः
मध्यम
परावङ्खीः
परावङ्खिष्टम्
परावङ्खिष्ट
उत्तम
परावङ्खिषम्
परावङ्खिष्व
परावङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावङ्खिष्यत् / परावङ्खिष्यद्
परावङ्खिष्यताम्
परावङ्खिष्यन्
मध्यम
परावङ्खिष्यः
परावङ्खिष्यतम्
परावङ्खिष्यत
उत्तम
परावङ्खिष्यम्
परावङ्खिष्याव
परावङ्खिष्याम