परा + वख् धातुरूपाणि - वखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
परावखति
परावखतः
परावखन्ति
मध्यम
परावखसि
परावखथः
परावखथ
उत्तम
परावखामि
परावखावः
परावखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पराववाख
पराववखतुः
पराववखुः
मध्यम
पराववखिथ
पराववखथुः
पराववख
उत्तम
पराववख / पराववाख
पराववखिव
पराववखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परावखिता
परावखितारौ
परावखितारः
मध्यम
परावखितासि
परावखितास्थः
परावखितास्थ
उत्तम
परावखितास्मि
परावखितास्वः
परावखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परावखिष्यति
परावखिष्यतः
परावखिष्यन्ति
मध्यम
परावखिष्यसि
परावखिष्यथः
परावखिष्यथ
उत्तम
परावखिष्यामि
परावखिष्यावः
परावखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
परावखतात् / परावखताद् / परावखतु
परावखताम्
परावखन्तु
मध्यम
परावखतात् / परावखताद् / परावख
परावखतम्
परावखत
उत्तम
परावखाणि
परावखाव
परावखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावखत् / परावखद्
परावखताम्
परावखन्
मध्यम
परावखः
परावखतम्
परावखत
उत्तम
परावखम्
परावखाव
परावखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावखेत् / परावखेद्
परावखेताम्
परावखेयुः
मध्यम
परावखेः
परावखेतम्
परावखेत
उत्तम
परावखेयम्
परावखेव
परावखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावख्यात् / परावख्याद्
परावख्यास्ताम्
परावख्यासुः
मध्यम
परावख्याः
परावख्यास्तम्
परावख्यास्त
उत्तम
परावख्यासम्
परावख्यास्व
परावख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावाखीत् / परावाखीद् / परावखीत् / परावखीद्
परावाखिष्टाम् / परावखिष्टाम्
परावाखिषुः / परावखिषुः
मध्यम
परावाखीः / परावखीः
परावाखिष्टम् / परावखिष्टम्
परावाखिष्ट / परावखिष्ट
उत्तम
परावाखिषम् / परावखिषम्
परावाखिष्व / परावखिष्व
परावाखिष्म / परावखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
परावखिष्यत् / परावखिष्यद्
परावखिष्यताम्
परावखिष्यन्
मध्यम
परावखिष्यः
परावखिष्यतम्
परावखिष्यत
उत्तम
परावखिष्यम्
परावखिष्याव
परावखिष्याम