परा + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराराखेत् / पराराखेद्
पराराखेताम्
पराराखेयुः
मध्यम
पराराखेः
पराराखेतम्
पराराखेत
उत्तम
पराराखेयम्
पराराखेव
पराराखेम