परा + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराराखिता
पराराखितारौ
पराराखितारः
मध्यम
पराराखितासि
पराराखितास्थः
पराराखितास्थ
उत्तम
पराराखितास्मि
पराराखितास्वः
पराराखितास्मः