परा + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराराखीत् / पराराखीद्
पराराखिष्टाम्
पराराखिषुः
मध्यम
पराराखीः
पराराखिष्टम्
पराराखिष्ट
उत्तम
पराराखिषम्
पराराखिष्व
पराराखिष्म