परा + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पराराख्यात् / पराराख्याद्
पराराख्यास्ताम्
पराराख्यासुः
मध्यम
पराराख्याः
पराराख्यास्तम्
पराराख्यास्त
उत्तम
पराराख्यासम्
पराराख्यास्व
पराराख्यास्म