परा + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्घ्यताम्
परारङ्घ्येताम्
परारङ्घ्यन्ताम्
मध्यम
परारङ्घ्यस्व
परारङ्घ्येथाम्
परारङ्घ्यध्वम्
उत्तम
परारङ्घ्यै
परारङ्घ्यावहै
परारङ्घ्यामहै