परा + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्घिषीष्ट
परारङ्घिषीयास्ताम्
परारङ्घिषीरन्
मध्यम
परारङ्घिषीष्ठाः
परारङ्घिषीयास्थाम्
परारङ्घिषीध्वम्
उत्तम
परारङ्घिषीय
परारङ्घिषीवहि
परारङ्घिषीमहि