परा + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्घेत
परारङ्घेयाताम्
परारङ्घेरन्
मध्यम
परारङ्घेथाः
परारङ्घेयाथाम्
परारङ्घेध्वम्
उत्तम
परारङ्घेय
परारङ्घेवहि
परारङ्घेमहि