परा + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्घिता
परारङ्घितारौ
परारङ्घितारः
मध्यम
परारङ्घितासे
परारङ्घितासाथे
परारङ्घिताध्वे
उत्तम
परारङ्घिताहे
परारङ्घितास्वहे
परारङ्घितास्महे