परा + रङ्ग् धातुरूपाणि - रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
परारङ्ग्यताम्
परारङ्ग्येताम्
परारङ्ग्यन्ताम्
मध्यम
परारङ्ग्यस्व
परारङ्ग्येथाम्
परारङ्ग्यध्वम्
उत्तम
परारङ्ग्यै
परारङ्ग्यावहै
परारङ्ग्यामहै